Original

तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती ।नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ॥ ११ ॥

Segmented

तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोण-अनीकम् महा-द्युति न आशशंसुः महा-राज सिन्धुराजस्य जीवितम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
दृष्ट्वा दृश् pos=vi
व्यतिक्रान्तौ व्यतिक्रम् pos=va,g=m,c=2,n=d,f=part
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=2,n=d
pos=i
आशशंसुः आशंस् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s