Original

तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः ।नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ॥ १० ॥

Segmented

तावकाः ते पुत्राः च द्रोण-अनीक-स्थयोः तयोः न एतौ तरिष्यतो द्रोणम् इति चक्रुः तदा मतिम्

Analysis

Word Lemma Parse
तावकाः तावक pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
द्रोण द्रोण pos=n,comp=y
अनीक अनीक pos=n,comp=y
स्थयोः स्थ pos=a,g=m,c=6,n=d
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
तरिष्यतो तृ pos=v,p=3,n=d,l=lrt
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
इति इति pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i
मतिम् मति pos=n,g=f,c=2,n=s