Original

संजय उवाच ।स्रंसन्त इव मज्जानस्तावकानां भयान्नृप ।तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ ॥ १ ॥

Segmented

संजय उवाच स्रंसन्त इव मज्जानः तावकानाम् भयात् नृप तौ दृष्ट्वा समतिक्रान्तौ वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्रंसन्त स्रंस् pos=v,p=3,n=p,l=lat
इव इव pos=i
मज्जानः मज्जन् pos=n,g=m,c=1,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
भयात् भय pos=n,g=n,c=5,n=s
नृप नृप pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
समतिक्रान्तौ समतिक्रम् pos=va,g=m,c=2,n=d,f=part
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d