Original

तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः ।अपूजयन्महाराज कौरवाः परमाद्भुतम् ॥ ९ ॥

Segmented

तत् तु पार्थस्य विक्रान्तम् वासुदेवस्य च उभयोः अपूजयन् महा-राज कौरवाः परम-अद्भुतम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
विक्रान्तम् विक्रान्त pos=n,g=n,c=2,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s