Original

अस्त्रवेगेन महता पार्थो बाहुबलेन च ।सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥ ८ ॥

Segmented

अस्त्र-वेगेन महता पार्थो बाहु-बलेन च सर्वेषाम् पार्थिव-इन्द्राणाम् अग्रसत् ताञ् शर-उत्तमान्

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पार्थिव पार्थिव pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
ताञ् तद् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p