Original

स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् ।आगतानग्रसत्पार्थः सरितः सागरो यथा ॥ ७ ॥

Segmented

स तानि शर-जालानि गदाः प्रासान् च वीर्यवान् आगतान् अग्रसत् पार्थः सरितः सागरो यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
गदाः गदा pos=n,g=f,c=2,n=p
प्रासान् प्रास pos=n,g=m,c=2,n=p
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
पार्थः पार्थ pos=n,g=m,c=1,n=s
सरितः सरित् pos=n,g=f,c=2,n=p
सागरो सागर pos=n,g=m,c=1,n=s
यथा यथा pos=i