Original

आपतत्सु रथौघेषु प्रभूतगजवाजिषु ।नासंभ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥ ५ ॥

Segmented

आपतत्सु रथ-ओघेषु प्रभूत-गज-वाजिन् न असंभ्रमत् तदा पार्थः तत् अस्य पुरुषान् अति

Analysis

Word Lemma Parse
आपतत्सु आपत् pos=va,g=m,c=7,n=p,f=part
रथ रथ pos=n,comp=y
ओघेषु ओघ pos=n,g=m,c=7,n=p
प्रभूत प्रभूत pos=a,comp=y
गज गज pos=n,comp=y
वाजिन् वाजिन् pos=n,g=m,c=7,n=p
pos=i
असंभ्रमत् सम्भ्रम् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
अति अति pos=i