Original

पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः ।नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥ ४ ॥

Segmented

पदातिनम् तु कौन्तेयम् युध्यमानम् नर-ऋषभाः न अशक्नुवन् वारयितुम् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
पदातिनम् पदातिन् pos=a,g=m,c=2,n=s
तु तु pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan