Original

अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् ।दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ॥ ३६ ॥

Segmented

अपनीयत्सु शल्येषु धिष्ठितम् पुरुष-ऋषभम् दुर्योधनः तु अगात् पार्थम् त्वरमाणो महा-आहवे

Analysis

Word Lemma Parse
अपनीयत्सु अपनी pos=va,g=m,c=7,n=p,f=part
शल्येषु शल्य pos=n,g=m,c=7,n=p
धिष्ठितम् अधिष्ठा pos=va,g=m,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
अगात् गा pos=v,p=3,n=s,l=lun
पार्थम् पार्थ pos=n,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s