Original

ततो नृपतयः क्रुद्धाः परिवव्रुर्धनंजयम् ।क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥ ३५ ॥

Segmented

ततो नृपतयः क्रुद्धाः परिवव्रुः धनंजयम् क्षत्रिया बहवः च अन्ये जयद्रथ-वध-एषिनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नृपतयः नृपति pos=n,g=m,c=1,n=p
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
जयद्रथ जयद्रथ pos=n,comp=y
वध वध pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s