Original

दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् ।शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ॥ ३४ ॥

Segmented

दिवाकरे ऽथ रजसा सर्वतः संवृते भृशम् शर-आर्ताः च रणे योधा न कृष्णौ शेकुः ईक्षितुम्

Analysis

Word Lemma Parse
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
रजसा रजस् pos=n,g=n,c=3,n=s
सर्वतः सर्वतस् pos=i
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
भृशम् भृशम् pos=i
शर शर pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
pos=i
रणे रण pos=n,g=m,c=7,n=s
योधा योध pos=n,g=m,c=1,n=p
pos=i
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
शेकुः शक् pos=v,p=3,n=p,l=lit
ईक्षितुम् ईक्ष् pos=vi