Original

वातोद्धूतपताकान्तं रथं जलदनिस्वनम् ।घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥ ३३ ॥

Segmented

वात-उद्धूत-पताका-अन्तम् रथम् जलद-निस्वनम् घोरम् कपि-ध्वजम् दृष्ट्वा विषण्णा रथिनो ऽभवन्

Analysis

Word Lemma Parse
वात वात pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
पताका पताका pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
जलद जलद pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
कपि कपि pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विषण्णा विषद् pos=va,g=m,c=1,n=p,f=part
रथिनो रथिन् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan