Original

कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः ।तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ॥ ३२ ॥

Segmented

कौन्तेयेन अग्रतस् सृष्टा न्यपतन् पृष्ठतः शराः तूर्णात् तूर्णतरम् हि अश्वाः ते ऽवहन् वात-रंहसः

Analysis

Word Lemma Parse
कौन्तेयेन कौन्तेय pos=n,g=m,c=3,n=s
अग्रतस् अग्रतस् pos=i
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
पृष्ठतः पृष्ठतस् pos=i
शराः शर pos=n,g=m,c=1,n=p
तूर्णात् तूर्ण pos=a,g=m,c=5,n=s
तूर्णतरम् तूर्णतरम् pos=i
हि हि pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽवहन् वह् pos=v,p=3,n=p,l=lan
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p