Original

विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः ।यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥ ३० ॥

Segmented

विद्राव्य तु ततः सैन्यम् पाण्डवः शत्रु-तापनः यथा मृग-गणान् सिंहः सैन्धव-अर्थे व्यलोडयत्

Analysis

Word Lemma Parse
विद्राव्य विद्रावय् pos=vi
तु तु pos=i
ततः ततस् pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
यथा यथा pos=i
मृग मृग pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सिंहः सिंह pos=n,g=m,c=1,n=s
सैन्धव सैन्धव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
व्यलोडयत् विलोडय् pos=v,p=3,n=s,l=lan