Original

अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् ।सिद्धचारणसंघानां सैनिकानां च सर्वशः ॥ ३ ॥

Segmented

अदृष्ट-पूर्वम् तद् दृष्ट्वा सिंहनादो महान् अभूत् सिद्ध-चारण-संघानाम् सैनिकानाम् च सर्वशः

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सिंहनादो सिंहनाद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
सैनिकानाम् सैनिक pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i