Original

तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् ।नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥ २९ ॥

Segmented

तम् प्रयान्तम् महा-बाहुम् सर्व-शस्त्रभृताम् वरम् न अशक्नुवन् वारयितुम् योधाः क्रुद्धम् इव अन्तकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
योधाः योध pos=n,g=m,c=1,n=p
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s