Original

ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति ।निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥ २८ ॥

Segmented

ततः शीघ्रतरम् प्रायात् पाण्डवः सैन्धवम् प्रति निवर्तमाने तिग्मांशौ हृष्टैः पीत-उदकैः हयैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शीघ्रतरम् शीघ्रतर pos=a,g=n,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
निवर्तमाने निवृत् pos=va,g=m,c=7,n=s,f=part
तिग्मांशौ तिग्मांशु pos=n,g=m,c=7,n=s
हृष्टैः हृष् pos=va,g=m,c=3,n=p,f=part
पीत पा pos=va,comp=y,f=part
उदकैः उदक pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p