Original

सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् ।तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥ २७ ॥

Segmented

सिन्धुराजस्य यत् कृत्यम् गतस्य यम-सादनम् तत् करोतु वृथा दृष्टिः धार्तराष्ट्रो अनुपाय-विद्

Analysis

Word Lemma Parse
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
वृथा वृथा pos=i
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
अनुपाय अनुपाय pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s