Original

विलयं समनुप्राप्ता तच्च राजा न बुध्यते ।इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥ २६ ॥

Segmented

विलयम् समनुप्राप्ता तत् च राजा न बुध्यते इति एवम् क्षत्रियाः तत्र ब्रुवन्ति अन्ये च भारत

Analysis

Word Lemma Parse
विलयम् विलय pos=n,g=m,c=2,n=s
समनुप्राप्ता समनुप्राप् pos=va,g=f,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
इति इति pos=i
एवम् एवम् pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
ब्रुवन्ति ब्रू pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s