Original

सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः ।दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥ २५ ॥

Segmented

सर्व-सैन्यानि राजा च धृतराष्ट्रो ऽत्ययम् गतः दुर्योधन-अपराधेन क्षत्रम् कृत्स्ना च मेदिनी

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽत्ययम् अत्यय pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
दुर्योधन दुर्योधन pos=n,comp=y
अपराधेन अपराध pos=n,g=m,c=3,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s