Original

रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् ।जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥ २३ ॥

Segmented

रथम् युक्त्वा हि दाशार्हो मिषताम् सर्व-धन्विनाम् जयद्रथाय याति एष कदर्थीकृत्य नो रणे

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
युक्त्वा युज् pos=vi
हि हि pos=i
दाशार्हो दाशार्ह pos=n,g=m,c=1,n=s
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
जयद्रथाय जयद्रथ pos=n,g=m,c=4,n=s
याति या pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
कदर्थीकृत्य कदर्थीकृ pos=vi
नो मद् pos=n,g=,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s