Original

क्रोशतां यतमानानामसंसक्तौ परंतपौ ।दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ॥ २१ ॥

Segmented

क्रोशताम् यतमानानाम् असंसक्तौ परंतपौ दर्शयित्वा आत्मनः वीर्यम् प्रयातौ सर्व-राजसु

Analysis

Word Lemma Parse
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
यतमानानाम् यत् pos=va,g=m,c=6,n=p,f=part
असंसक्तौ असंसक्त pos=a,g=m,c=1,n=d
परंतपौ परंतप pos=a,g=m,c=1,n=d
दर्शयित्वा दर्शय् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
प्रयातौ प्रया pos=va,g=m,c=1,n=d,f=part
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p