Original

सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ ।बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥ २० ॥

Segmented

सर्व-क्षत्रस्य मिषतो रथेन एकेन दंशितौ बाल-क्रीडनकेन इव कदर्थीकृत्य नो बलम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
मिषतो मिष् pos=va,g=n,c=6,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
दंशितौ दंशय् pos=va,g=m,c=1,n=d,f=part
बाल बाल pos=n,comp=y
क्रीडनकेन क्रीडनक pos=n,g=n,c=3,n=s
इव इव pos=i
कदर्थीकृत्य कदर्थीकृ pos=vi
नो मद् pos=n,g=,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s