Original

वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः ।मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ॥ २ ॥

Segmented

वासुदेवो रथात् तूर्णम् अवतीर्य महा-द्युतिः मोचयामास तुरगान् वितुन्नान् कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
अवतीर्य अवतृ pos=vi
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
मोचयामास मोचय् pos=v,p=3,n=s,l=lit
तुरगान् तुरग pos=n,g=m,c=2,n=p
वितुन्नान् वितुद् pos=va,g=m,c=2,n=p,f=part
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p