Original

विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः ।धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥ १९ ॥

Segmented

विनिःश्वस् ते राजन् भग्न-दंष्ट्राः इव उरगाः धिग् अहो धिग् गतः पार्थः कृष्णः च इति अब्रुवन् पृथक्

Analysis

Word Lemma Parse
विनिःश्वस् विनिःश्वस् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
इव इव pos=i
उरगाः उरग pos=n,g=m,c=1,n=p
धिग् धिक् pos=i
अहो अहो pos=i
धिग् धिक् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
पृथक् पृथक् pos=i