Original

रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः ।दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥ १८ ॥

Segmented

रथम् रथ-वरस्य आजौ युक्तम् लब्ध-उदकैः हयैः दृष्ट्वा कुरु-बल-श्रेष्ठाः पुनः विमनसो ऽभवन्

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वरस्य वर pos=a,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
लब्ध लभ् pos=va,comp=y,f=part
उदकैः उदक pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
कुरु कुरु pos=n,comp=y
बल बल pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
पुनः पुनर् pos=i
विमनसो विमनस् pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan