Original

स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः ।समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥ १७ ॥

Segmented

स तम् रथ-वरम् शौरिः सर्व-शस्त्रभृताम् वरः समास्थाय महा-तेजाः स अर्जुनः प्रययौ द्रुतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
समास्थाय समास्था pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
द्रुतम् द्रुतम् pos=i