Original

शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् ।उपावृत्य यथान्यायं पाययामास वारि सः ॥ १५ ॥

Segmented

शल्यान् उद्धृत्य पाणिभ्याम् परिमृज्य च तान् हयान् उपावृत्य यथान्यायम् पाययामास वारि सः

Analysis

Word Lemma Parse
शल्यान् शल्य pos=n,g=m,c=2,n=p
उद्धृत्य उद्धृ pos=vi
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
परिमृज्य परिमृज् pos=vi
pos=i
तान् तद् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
उपावृत्य उपावृत् pos=vi
यथान्यायम् यथान्यायम् pos=i
पाययामास पायय् pos=v,p=3,n=s,l=lit
वारि वारि pos=n,g=n,c=2,n=s
सः तद् pos=n,g=m,c=1,n=s