Original

तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् ।सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥ १४ ॥

Segmented

तेषाम् श्रमम् च ग्लानिम् च वेपथुम् वमथुम् व्रणान् सर्वम् व्यपानुदत् कृष्णः कुशलो हि अश्व-कर्मणि

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
श्रमम् श्रम pos=n,g=m,c=2,n=s
pos=i
ग्लानिम् ग्लानि pos=n,g=f,c=2,n=s
pos=i
वेपथुम् वेपथु pos=n,g=m,c=2,n=s
वमथुम् वमथु pos=n,g=m,c=2,n=s
व्रणान् व्रण pos=n,g=m,c=2,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
व्यपानुदत् व्यपनुद् pos=v,p=3,n=s,l=lan
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
अश्व अश्व pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s