Original

उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः ।मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ॥ १३ ॥

Segmented

उपावर्तयद् अव्यग्रः तान् अश्वान् पुष्करेक्षणः मिषताम् सर्व-सैन्यानाम् त्वदीयानाम् विशाम् पते

Analysis

Word Lemma Parse
उपावर्तयद् उपावर्तय् pos=v,p=3,n=s,l=lan
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
पुष्करेक्षणः पुष्करेक्षण pos=n,g=m,c=1,n=s
मिषताम् मिष् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
त्वदीयानाम् त्वदीय pos=a,g=n,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s