Original

भयं विपुलमस्मासु तावधत्तां नरोत्तमौ ।तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ॥ ११ ॥

Segmented

भयम् विपुलम् अस्मासु तौ अधत्ताम् नर-उत्तमौ तेजो विदधतुः च उग्रम् विस्रब्धौ रण-मूर्ध्नि

Analysis

Word Lemma Parse
भयम् भय pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
तौ तद् pos=n,g=m,c=1,n=d
अधत्ताम् धा pos=v,p=3,n=d,l=lan
नर नर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
तेजो तेजस् pos=n,g=n,c=2,n=s
विदधतुः विधा pos=v,p=3,n=d,l=lit
pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
विस्रब्धौ विश्रम्भ् pos=va,g=m,c=1,n=d,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s