Original

किमद्भुततरं लोके भविताप्यथ वाप्यभूत् ।यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ॥ १० ॥

Segmented

किम् अद्भुततरम् लोके भविता अपि अथ वा अपि अभूत् यद् अश्वान् पार्थ-गोविन्दौ मोचयामासतू रणे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अद्भुततरम् अद्भुततर pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
भविता भू pos=v,p=3,n=s,l=lrt
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
यद् यत् pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
पार्थ पार्थ pos=n,comp=y
गोविन्दौ गोविन्द pos=n,g=m,c=1,n=d
मोचयामासतू मोचय् pos=v,p=3,n=d,l=lit
रणे रण pos=n,g=m,c=7,n=s