Original

संजय उवाच ।सलिले जनिते तस्मिन्कौन्तेयेन महात्मना ।निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥ १ ॥

Segmented

संजय उवाच सलिले जनिते तस्मिन् कौन्तेयेन महात्मना निवारिते द्विषत्-सैन्ये कृते च शर-वेश्मनि

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सलिले सलिल pos=n,g=n,c=7,n=s
जनिते जनय् pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
कौन्तेयेन कौन्तेय pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
निवारिते निवारय् pos=va,g=n,c=7,n=s,f=part
द्विषत् द्विष् pos=va,comp=y,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
pos=i
शर शर pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s