Original

तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च ।संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः ॥ ९ ॥

Segmented

तपनीय-विचित्र-अङ्गाः संसिक्ता रुधिरेण च संसक्ता इव दृश्यन्ते मेघ-संघाः स विद्युतः

Analysis

Word Lemma Parse
तपनीय तपनीय pos=n,comp=y
विचित्र विचित्र pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
संसिक्ता संसिच् pos=va,g=m,c=1,n=p,f=part
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
pos=i
संसक्ता संसञ्ज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
मेघ मेघ pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p