Original

विनिकीर्णानि वीराणामनीकेषु समन्ततः ।वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ॥ ८ ॥

Segmented

विनिकीर्णानि वीराणाम् अनीकेषु समन्ततः वस्त्र-आभरण-शस्त्राणि ध्वज-वर्म-आयुधानि च

Analysis

Word Lemma Parse
विनिकीर्णानि विनिकृ pos=va,g=n,c=2,n=p,f=part
वीराणाम् वीर pos=n,g=m,c=6,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
समन्ततः समन्ततः pos=i
वस्त्र वस्त्र pos=n,comp=y
आभरण आभरण pos=n,comp=y
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
ध्वज ध्वज pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
आयुधानि आयुध pos=n,g=n,c=2,n=p
pos=i