Original

पुण्डरीकवनानीव विध्वस्तानि समन्ततः ।चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ॥ ७ ॥

Segmented

पुण्डरीक-वनानि इव विध्वस्तानि समन्ततः चक्राते द्रोण-पाञ्चाल्यौ नृणाम् शीर्षाणि अनेकशस्

Analysis

Word Lemma Parse
पुण्डरीक पुण्डरीक pos=n,comp=y
वनानि वन pos=n,g=n,c=2,n=p
इव इव pos=i
विध्वस्तानि विध्वंस् pos=va,g=n,c=2,n=p,f=part
समन्ततः समन्ततः pos=i
चक्राते कृ pos=v,p=3,n=d,l=lit
द्रोण द्रोण pos=n,comp=y
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=1,n=d
नृणाम् नृ pos=n,g=,c=6,n=p
शीर्षाणि शीर्ष pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i