Original

द्रोणः पाञ्चालपुत्रेण बली बलवता सह ।विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् ॥ ६ ॥

Segmented

द्रोणः पाञ्चाल-पुत्रेण बली बलवता सह विचिक्षेप पृषत्क-ओघान् तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
बली बलिन् pos=a,g=m,c=1,n=s
बलवता बलवत् pos=a,g=m,c=3,n=s
सह सह pos=i
विचिक्षेप विक्षिप् pos=v,p=3,n=s,l=lit
पृषत्क पृषत्क pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan