Original

ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः ।सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् ॥ ३५ ॥

Segmented

ततः सर्वे रथाः तूर्णम् पाञ्चाला जय-गृद्धिन् सात्वत-अभिसृते द्रोणे धृष्टद्युम्नम् अमोचयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
सात्वत सात्वत pos=n,comp=y
अभिसृते अभिसृ pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अमोचयन् मोचय् pos=v,p=3,n=p,l=lan