Original

ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान् ।प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ॥ ३४ ॥

Segmented

ततो द्रोणम् शिनेः पौत्रो ग्रसन्तम् इव सृञ्जयान् प्रत्यविध्यत् शितैः बाणैः षड्विंशत्या स्तनान्तरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रो पौत्र pos=n,g=m,c=1,n=s
ग्रसन्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
षड्विंशत्या षड्विंशति pos=n,g=f,c=3,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s