Original

सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे ।शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् ॥ ३३ ॥

Segmented

सात्यकिम् प्रेक्ष्य गोप्तारम् पाञ्चाल्यस्य महा-आहवे शराणाम् त्वरितो द्रोणः षड्विंशत्या समर्पयत्

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
पाञ्चाल्यस्य पाञ्चाल्य pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
षड्विंशत्या षड्विंशति pos=n,g=f,c=3,n=s
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan