Original

सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष ।द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुंगवः ॥ ३२ ॥

Segmented

सिंहेन इव मृगम् ग्रस्तम् नर-सिंहेन मारिष द्रोणेन मोचयामास पाञ्चाल्यम् शिनिपुंगवः

Analysis

Word Lemma Parse
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
मृगम् मृग pos=n,g=m,c=2,n=s
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
सिंहेन सिंह pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
मोचयामास मोचय् pos=v,p=3,n=s,l=lit
पाञ्चाल्यम् पाञ्चाल्य pos=n,g=m,c=2,n=s
शिनिपुंगवः शिनिपुंगव pos=n,g=m,c=1,n=s