Original

किरन्तं शरवर्षाणि रोचमान इवांशुमान् ।धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ॥ ३ ॥

Segmented

किरन्तम् शर-वर्षाणि रोचमान इव अंशुमान् धृष्टद्युम्नो महा-राज द्रोणम् अभ्यद्रवद् रणे

Analysis

Word Lemma Parse
किरन्तम् कृ pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
रोचमान रुच् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s