Original

हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली ।ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी ॥ २९ ॥

Segmented

हयान् च एव चतुःषष्ट्या शराणाम् जघ्निवान् बली ध्वजम् छत्रम् च भल्लाभ्याम् तथा उभौ पार्ष्णिसारथी

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
pos=i
भल्लाभ्याम् भल्ल pos=n,g=m,c=3,n=d
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d