Original

ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् ।द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ॥ २८ ॥

Segmented

ततः शर-शतेन अस्य शत-चन्द्रम् समाक्षिपत् द्रोणो द्रुपद-पुत्रस्य खड्गम् च दशभिः शरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
समाक्षिपत् समाक्षिप् pos=v,p=3,n=s,l=lan
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p