Original

खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः ।न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ॥ २६ ॥

Segmented

खड्गेन चरतः तस्य शोण-अश्वान् अधितिष्ठतः न ददर्श अन्तरम् द्रोणः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
खड्गेन खड्ग pos=n,g=m,c=3,n=s
चरतः चर् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शोण शोण pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
अधितिष्ठतः अधिष्ठा pos=va,g=m,c=6,n=s,f=part
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan