Original

अतिष्ठद्युगमध्ये स युगसंनहनेषु च ।जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ॥ २५ ॥

Segmented

अतिष्ठद् युग-मध्ये स युग-संनहनेषु च जघान अर्धेषु च अश्वानाम् तत् सैन्यानि अभ्यपूजयन्

Analysis

Word Lemma Parse
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
युग युग pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
युग युग pos=n,comp=y
संनहनेषु संनहन pos=n,g=n,c=7,n=p
pos=i
जघान हन् pos=v,p=3,n=s,l=lit
अर्धेषु अर्ध pos=n,g=n,c=7,n=p
pos=i
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan