Original

चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा ।ईषया समतिक्रम्य द्रोणस्य रथमाविशत् ॥ २४ ॥

Segmented

चिकीर्षुः दुष्करम् कर्म पार्षतः पर-वीर-हा ईषया समतिक्रम्य द्रोणस्य रथम् आविशत्

Analysis

Word Lemma Parse
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
ईषया ईषा pos=n,g=f,c=3,n=s
समतिक्रम्य समतिक्रम् pos=vi
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan