Original

धृष्टद्युम्नश्च संप्रेक्ष्य द्रोणमभ्याशमागतम् ।असिचर्माददे वीरो धनुरुत्सृज्य भारत ॥ २३ ॥

Segmented

धृष्टद्युम्नः च सम्प्रेक्ष्य द्रोणम् अभ्याशम् आगतम् असि-चर्म आददे वीरो धनुः उत्सृज्य भारत

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्याशम् अभ्याश pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
असि असि pos=n,comp=y
चर्म चर्मन् pos=n,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit
वीरो वीर pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
भारत भारत pos=n,g=m,c=8,n=s