Original

ते हया साध्वशोभन्त विमिश्रा वातरंहसः ।पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ।हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ॥ २२ ॥

Segmented

ते हयाः साधु अशोभन्त विमिश्रा वात-रंहसः पारावत-सवर्णाः च रक्त-शोणाः च संयुगे हयाः शुशुभिरे राजन् मेघाः इव स विद्युतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
विमिश्रा विमिश्र pos=a,g=m,c=1,n=p
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p
पारावत पारावत pos=n,comp=y
सवर्णाः सवर्ण pos=a,g=m,c=1,n=p
pos=i
रक्त रक्त pos=n,comp=y
शोणाः शोण pos=a,g=m,c=1,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
हयाः हय pos=n,g=m,c=1,n=p
शुशुभिरे शुभ् pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
मेघाः मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p