Original

क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः ।उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे ॥ २० ॥

Segmented

क्षीबा इव अन्ये च उन्मत्ताः रङ्गेषु इव च चारणाः उच्चुक्रुशुः तथा अन्योन्यम् जघ्नुः अन्योन्यम् आहवे

Analysis

Word Lemma Parse
क्षीबा क्षीब pos=a,g=m,c=1,n=p
इव इव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
उन्मत्ताः उन्मद् pos=va,g=m,c=1,n=p,f=part
रङ्गेषु रङ्ग pos=n,g=m,c=7,n=p
इव इव pos=i
pos=i
चारणाः चारण pos=n,g=m,c=1,n=p
उच्चुक्रुशुः उत्क्रुश् pos=v,p=3,n=p,l=lit
तथा तथा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s